Declension table of ?ajitātman

Deva

NeuterSingularDualPlural
Nominativeajitātma ajitātmanī ajitātmāni
Vocativeajitātman ajitātma ajitātmanī ajitātmāni
Accusativeajitātma ajitātmanī ajitātmāni
Instrumentalajitātmanā ajitātmabhyām ajitātmabhiḥ
Dativeajitātmane ajitātmabhyām ajitātmabhyaḥ
Ablativeajitātmanaḥ ajitātmabhyām ajitātmabhyaḥ
Genitiveajitātmanaḥ ajitātmanoḥ ajitātmanām
Locativeajitātmani ajitātmanoḥ ajitātmasu

Compound ajitātma -

Adverb -ajitātma -ajitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria