Declension table of ?ajitātman

Deva

MasculineSingularDualPlural
Nominativeajitātmā ajitātmānau ajitātmānaḥ
Vocativeajitātman ajitātmānau ajitātmānaḥ
Accusativeajitātmānam ajitātmānau ajitātmanaḥ
Instrumentalajitātmanā ajitātmabhyām ajitātmabhiḥ
Dativeajitātmane ajitātmabhyām ajitātmabhyaḥ
Ablativeajitātmanaḥ ajitātmabhyām ajitātmabhyaḥ
Genitiveajitātmanaḥ ajitātmanoḥ ajitātmanām
Locativeajitātmani ajitātmanoḥ ajitātmasu

Compound ajitātma -

Adverb -ajitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria