Declension table of ?ajitāpīḍa

Deva

MasculineSingularDualPlural
Nominativeajitāpīḍaḥ ajitāpīḍau ajitāpīḍāḥ
Vocativeajitāpīḍa ajitāpīḍau ajitāpīḍāḥ
Accusativeajitāpīḍam ajitāpīḍau ajitāpīḍān
Instrumentalajitāpīḍena ajitāpīḍābhyām ajitāpīḍaiḥ ajitāpīḍebhiḥ
Dativeajitāpīḍāya ajitāpīḍābhyām ajitāpīḍebhyaḥ
Ablativeajitāpīḍāt ajitāpīḍābhyām ajitāpīḍebhyaḥ
Genitiveajitāpīḍasya ajitāpīḍayoḥ ajitāpīḍānām
Locativeajitāpīḍe ajitāpīḍayoḥ ajitāpīḍeṣu

Compound ajitāpīḍa -

Adverb -ajitāpīḍam -ajitāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria