Declension table of ?ajirīya

Deva

MasculineSingularDualPlural
Nominativeajirīyaḥ ajirīyau ajirīyāḥ
Vocativeajirīya ajirīyau ajirīyāḥ
Accusativeajirīyam ajirīyau ajirīyān
Instrumentalajirīyeṇa ajirīyābhyām ajirīyaiḥ ajirīyebhiḥ
Dativeajirīyāya ajirīyābhyām ajirīyebhyaḥ
Ablativeajirīyāt ajirīyābhyām ajirīyebhyaḥ
Genitiveajirīyasya ajirīyayoḥ ajirīyāṇām
Locativeajirīye ajirīyayoḥ ajirīyeṣu

Compound ajirīya -

Adverb -ajirīyam -ajirīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria