Declension table of ?ajīvita

Deva

NeuterSingularDualPlural
Nominativeajīvitam ajīvite ajīvitāni
Vocativeajīvita ajīvite ajīvitāni
Accusativeajīvitam ajīvite ajīvitāni
Instrumentalajīvitena ajīvitābhyām ajīvitaiḥ
Dativeajīvitāya ajīvitābhyām ajīvitebhyaḥ
Ablativeajīvitāt ajīvitābhyām ajīvitebhyaḥ
Genitiveajīvitasya ajīvitayoḥ ajīvitānām
Locativeajīvite ajīvitayoḥ ajīviteṣu

Compound ajīvita -

Adverb -ajīvitam -ajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria