Declension table of ?ajīvat

Deva

NeuterSingularDualPlural
Nominativeajīvat ajīvantī ajīvatī ajīvanti
Vocativeajīvat ajīvantī ajīvatī ajīvanti
Accusativeajīvat ajīvantī ajīvatī ajīvanti
Instrumentalajīvatā ajīvadbhyām ajīvadbhiḥ
Dativeajīvate ajīvadbhyām ajīvadbhyaḥ
Ablativeajīvataḥ ajīvadbhyām ajīvadbhyaḥ
Genitiveajīvataḥ ajīvatoḥ ajīvatām
Locativeajīvati ajīvatoḥ ajīvatsu

Adverb -ajīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria