Declension table of ?ajīvat

Deva

MasculineSingularDualPlural
Nominativeajīvān ajīvantau ajīvantaḥ
Vocativeajīvan ajīvantau ajīvantaḥ
Accusativeajīvantam ajīvantau ajīvataḥ
Instrumentalajīvatā ajīvadbhyām ajīvadbhiḥ
Dativeajīvate ajīvadbhyām ajīvadbhyaḥ
Ablativeajīvataḥ ajīvadbhyām ajīvadbhyaḥ
Genitiveajīvataḥ ajīvatoḥ ajīvatām
Locativeajīvati ajīvatoḥ ajīvatsu

Compound ajīvat -

Adverb -ajīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria