Declension table of ?ajīvana

Deva

NeuterSingularDualPlural
Nominativeajīvanam ajīvane ajīvanāni
Vocativeajīvana ajīvane ajīvanāni
Accusativeajīvanam ajīvane ajīvanāni
Instrumentalajīvanena ajīvanābhyām ajīvanaiḥ
Dativeajīvanāya ajīvanābhyām ajīvanebhyaḥ
Ablativeajīvanāt ajīvanābhyām ajīvanebhyaḥ
Genitiveajīvanasya ajīvanayoḥ ajīvanānām
Locativeajīvane ajīvanayoḥ ajīvaneṣu

Compound ajīvana -

Adverb -ajīvanam -ajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria