Declension table of ?ajīti

Deva

FeminineSingularDualPlural
Nominativeajītiḥ ajītī ajītayaḥ
Vocativeajīte ajītī ajītayaḥ
Accusativeajītim ajītī ajītīḥ
Instrumentalajītyā ajītibhyām ajītibhiḥ
Dativeajītyai ajītaye ajītibhyām ajītibhyaḥ
Ablativeajītyāḥ ajīteḥ ajītibhyām ajītibhyaḥ
Genitiveajītyāḥ ajīteḥ ajītyoḥ ajītīnām
Locativeajītyām ajītau ajītyoḥ ajītiṣu

Compound ajīti -

Adverb -ajīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria