Declension table of ?ajītapunarvaṇya

Deva

NeuterSingularDualPlural
Nominativeajītapunarvaṇyam ajītapunarvaṇye ajītapunarvaṇyāni
Vocativeajītapunarvaṇya ajītapunarvaṇye ajītapunarvaṇyāni
Accusativeajītapunarvaṇyam ajītapunarvaṇye ajītapunarvaṇyāni
Instrumentalajītapunarvaṇyena ajītapunarvaṇyābhyām ajītapunarvaṇyaiḥ
Dativeajītapunarvaṇyāya ajītapunarvaṇyābhyām ajītapunarvaṇyebhyaḥ
Ablativeajītapunarvaṇyāt ajītapunarvaṇyābhyām ajītapunarvaṇyebhyaḥ
Genitiveajītapunarvaṇyasya ajītapunarvaṇyayoḥ ajītapunarvaṇyānām
Locativeajītapunarvaṇye ajītapunarvaṇyayoḥ ajītapunarvaṇyeṣu

Compound ajītapunarvaṇya -

Adverb -ajītapunarvaṇyam -ajītapunarvaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria