Declension table of ?ajīta

Deva

NeuterSingularDualPlural
Nominativeajītam ajīte ajītāni
Vocativeajīta ajīte ajītāni
Accusativeajītam ajīte ajītāni
Instrumentalajītena ajītābhyām ajītaiḥ
Dativeajītāya ajītābhyām ajītebhyaḥ
Ablativeajītāt ajītābhyām ajītebhyaḥ
Genitiveajītasya ajītayoḥ ajītānām
Locativeajīte ajītayoḥ ajīteṣu

Compound ajīta -

Adverb -ajītam -ajītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria