Declension table of ?ajīryat

Deva

MasculineSingularDualPlural
Nominativeajīryan ajīryantau ajīryantaḥ
Vocativeajīryan ajīryantau ajīryantaḥ
Accusativeajīryantam ajīryantau ajīryataḥ
Instrumentalajīryatā ajīryadbhyām ajīryadbhiḥ
Dativeajīryate ajīryadbhyām ajīryadbhyaḥ
Ablativeajīryataḥ ajīryadbhyām ajīryadbhyaḥ
Genitiveajīryataḥ ajīryatoḥ ajīryatām
Locativeajīryati ajīryatoḥ ajīryatsu

Compound ajīryat -

Adverb -ajīryantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria