Declension table of ?ajīrṇi

Deva

FeminineSingularDualPlural
Nominativeajīrṇiḥ ajīrṇī ajīrṇayaḥ
Vocativeajīrṇe ajīrṇī ajīrṇayaḥ
Accusativeajīrṇim ajīrṇī ajīrṇīḥ
Instrumentalajīrṇyā ajīrṇibhyām ajīrṇibhiḥ
Dativeajīrṇyai ajīrṇaye ajīrṇibhyām ajīrṇibhyaḥ
Ablativeajīrṇyāḥ ajīrṇeḥ ajīrṇibhyām ajīrṇibhyaḥ
Genitiveajīrṇyāḥ ajīrṇeḥ ajīrṇyoḥ ajīrṇīnām
Locativeajīrṇyām ajīrṇau ajīrṇyoḥ ajīrṇiṣu

Compound ajīrṇi -

Adverb -ajīrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria