Declension table of ?ajavāha

Deva

MasculineSingularDualPlural
Nominativeajavāhaḥ ajavāhau ajavāhāḥ
Vocativeajavāha ajavāhau ajavāhāḥ
Accusativeajavāham ajavāhau ajavāhān
Instrumentalajavāhena ajavāhābhyām ajavāhaiḥ ajavāhebhiḥ
Dativeajavāhāya ajavāhābhyām ajavāhebhyaḥ
Ablativeajavāhāt ajavāhābhyām ajavāhebhyaḥ
Genitiveajavāhasya ajavāhayoḥ ajavāhānām
Locativeajavāhe ajavāhayoḥ ajavāheṣu

Compound ajavāha -

Adverb -ajavāham -ajavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria