Declension table of ?ajastunda

Deva

NeuterSingularDualPlural
Nominativeajastundam ajastunde ajastundāni
Vocativeajastunda ajastunde ajastundāni
Accusativeajastundam ajastunde ajastundāni
Instrumentalajastundena ajastundābhyām ajastundaiḥ
Dativeajastundāya ajastundābhyām ajastundebhyaḥ
Ablativeajastundāt ajastundābhyām ajastundebhyaḥ
Genitiveajastundasya ajastundayoḥ ajastundānām
Locativeajastunde ajastundayoḥ ajastundeṣu

Compound ajastunda -

Adverb -ajastundam -ajastundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria