Declension table of ajarāmara

Deva

MasculineSingularDualPlural
Nominativeajarāmaraḥ ajarāmarau ajarāmarāḥ
Vocativeajarāmara ajarāmarau ajarāmarāḥ
Accusativeajarāmaram ajarāmarau ajarāmarān
Instrumentalajarāmareṇa ajarāmarābhyām ajarāmaraiḥ ajarāmarebhiḥ
Dativeajarāmarāya ajarāmarābhyām ajarāmarebhyaḥ
Ablativeajarāmarāt ajarāmarābhyām ajarāmarebhyaḥ
Genitiveajarāmarasya ajarāmarayoḥ ajarāmarāṇām
Locativeajarāmare ajarāmarayoḥ ajarāmareṣu

Compound ajarāmara -

Adverb -ajarāmaram -ajarāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria