Declension table of ?ajapārśva

Deva

MasculineSingularDualPlural
Nominativeajapārśvaḥ ajapārśvau ajapārśvāḥ
Vocativeajapārśva ajapārśvau ajapārśvāḥ
Accusativeajapārśvam ajapārśvau ajapārśvān
Instrumentalajapārśvena ajapārśvābhyām ajapārśvaiḥ ajapārśvebhiḥ
Dativeajapārśvāya ajapārśvābhyām ajapārśvebhyaḥ
Ablativeajapārśvāt ajapārśvābhyām ajapārśvebhyaḥ
Genitiveajapārśvasya ajapārśvayoḥ ajapārśvānām
Locativeajapārśve ajapārśvayoḥ ajapārśveṣu

Compound ajapārśva -

Adverb -ajapārśvam -ajapārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria