Declension table of ?ajapāda

Deva

NeuterSingularDualPlural
Nominativeajapādam ajapāde ajapādāni
Vocativeajapāda ajapāde ajapādāni
Accusativeajapādam ajapāde ajapādāni
Instrumentalajapādena ajapādābhyām ajapādaiḥ
Dativeajapādāya ajapādābhyām ajapādebhyaḥ
Ablativeajapādāt ajapādābhyām ajapādebhyaḥ
Genitiveajapādasya ajapādayoḥ ajapādānām
Locativeajapāde ajapādayoḥ ajapādeṣu

Compound ajapāda -

Adverb -ajapādam -ajapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria