Declension table of ?ajapāda

Deva

MasculineSingularDualPlural
Nominativeajapādaḥ ajapādau ajapādāḥ
Vocativeajapāda ajapādau ajapādāḥ
Accusativeajapādam ajapādau ajapādān
Instrumentalajapādena ajapādābhyām ajapādaiḥ ajapādebhiḥ
Dativeajapādāya ajapādābhyām ajapādebhyaḥ
Ablativeajapādāt ajapādābhyām ajapādebhyaḥ
Genitiveajapādasya ajapādayoḥ ajapādānām
Locativeajapāde ajapādayoḥ ajapādeṣu

Compound ajapāda -

Adverb -ajapādam -ajapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria