Declension table of ?ajanman

Deva

MasculineSingularDualPlural
Nominativeajanmā ajanmānau ajanmānaḥ
Vocativeajanman ajanmānau ajanmānaḥ
Accusativeajanmānam ajanmānau ajanmanaḥ
Instrumentalajanmanā ajanmabhyām ajanmabhiḥ
Dativeajanmane ajanmabhyām ajanmabhyaḥ
Ablativeajanmanaḥ ajanmabhyām ajanmabhyaḥ
Genitiveajanmanaḥ ajanmanoḥ ajanmanām
Locativeajanmani ajanmanoḥ ajanmasu

Compound ajanma -

Adverb -ajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria