Declension table of ?ajanāmaka

Deva

MasculineSingularDualPlural
Nominativeajanāmakaḥ ajanāmakau ajanāmakāḥ
Vocativeajanāmaka ajanāmakau ajanāmakāḥ
Accusativeajanāmakam ajanāmakau ajanāmakān
Instrumentalajanāmakena ajanāmakābhyām ajanāmakaiḥ ajanāmakebhiḥ
Dativeajanāmakāya ajanāmakābhyām ajanāmakebhyaḥ
Ablativeajanāmakāt ajanāmakābhyām ajanāmakebhyaḥ
Genitiveajanāmakasya ajanāmakayoḥ ajanāmakānām
Locativeajanāmake ajanāmakayoḥ ajanāmakeṣu

Compound ajanāmaka -

Adverb -ajanāmakam -ajanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria