Declension table of ?ajakava

Deva

MasculineSingularDualPlural
Nominativeajakavaḥ ajakavau ajakavāḥ
Vocativeajakava ajakavau ajakavāḥ
Accusativeajakavam ajakavau ajakavān
Instrumentalajakavena ajakavābhyām ajakavaiḥ ajakavebhiḥ
Dativeajakavāya ajakavābhyām ajakavebhyaḥ
Ablativeajakavāt ajakavābhyām ajakavebhyaḥ
Genitiveajakavasya ajakavayoḥ ajakavānām
Locativeajakave ajakavayoḥ ajakaveṣu

Compound ajakava -

Adverb -ajakavam -ajakavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria