Declension table of ?ajakarṇaka

Deva

MasculineSingularDualPlural
Nominativeajakarṇakaḥ ajakarṇakau ajakarṇakāḥ
Vocativeajakarṇaka ajakarṇakau ajakarṇakāḥ
Accusativeajakarṇakam ajakarṇakau ajakarṇakān
Instrumentalajakarṇakena ajakarṇakābhyām ajakarṇakaiḥ ajakarṇakebhiḥ
Dativeajakarṇakāya ajakarṇakābhyām ajakarṇakebhyaḥ
Ablativeajakarṇakāt ajakarṇakābhyām ajakarṇakebhyaḥ
Genitiveajakarṇakasya ajakarṇakayoḥ ajakarṇakānām
Locativeajakarṇake ajakarṇakayoḥ ajakarṇakeṣu

Compound ajakarṇaka -

Adverb -ajakarṇakam -ajakarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria