Declension table of ?ajakāva

Deva

NeuterSingularDualPlural
Nominativeajakāvam ajakāve ajakāvāni
Vocativeajakāva ajakāve ajakāvāni
Accusativeajakāvam ajakāve ajakāvāni
Instrumentalajakāvena ajakāvābhyām ajakāvaiḥ
Dativeajakāvāya ajakāvābhyām ajakāvebhyaḥ
Ablativeajakāvāt ajakāvābhyām ajakāvebhyaḥ
Genitiveajakāvasya ajakāvayoḥ ajakāvānām
Locativeajakāve ajakāvayoḥ ajakāveṣu

Compound ajakāva -

Adverb -ajakāvam -ajakāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria