Declension table of ?ajajīvika

Deva

MasculineSingularDualPlural
Nominativeajajīvikaḥ ajajīvikau ajajīvikāḥ
Vocativeajajīvika ajajīvikau ajajīvikāḥ
Accusativeajajīvikam ajajīvikau ajajīvikān
Instrumentalajajīvikena ajajīvikābhyām ajajīvikaiḥ ajajīvikebhiḥ
Dativeajajīvikāya ajajīvikābhyām ajajīvikebhyaḥ
Ablativeajajīvikāt ajajīvikābhyām ajajīvikebhyaḥ
Genitiveajajīvikasya ajajīvikayoḥ ajajīvikānām
Locativeajajīvike ajajīvikayoḥ ajajīvikeṣu

Compound ajajīvika -

Adverb -ajajīvikam -ajajīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria