Declension table of ajahat

Deva

NeuterSingularDualPlural
Nominativeajahat ajahatī ajahanti ajahati
Vocativeajahat ajahatī ajahanti ajahati
Accusativeajahatam ajahatī ajahanti ajahati
Instrumentalajahatā ajahadbhyām ajahadbhiḥ
Dativeajahate ajahadbhyām ajahadbhyaḥ
Ablativeajahataḥ ajahadbhyām ajahadbhyaḥ
Genitiveajahataḥ ajahatoḥ ajahatām
Locativeajahati ajahatoḥ ajahatsu

Adverb -ajahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria