Declension table of ?ajaghnuṣī

Deva

FeminineSingularDualPlural
Nominativeajaghnuṣī ajaghnuṣyau ajaghnuṣyaḥ
Vocativeajaghnuṣi ajaghnuṣyau ajaghnuṣyaḥ
Accusativeajaghnuṣīm ajaghnuṣyau ajaghnuṣīḥ
Instrumentalajaghnuṣyā ajaghnuṣībhyām ajaghnuṣībhiḥ
Dativeajaghnuṣyai ajaghnuṣībhyām ajaghnuṣībhyaḥ
Ablativeajaghnuṣyāḥ ajaghnuṣībhyām ajaghnuṣībhyaḥ
Genitiveajaghnuṣyāḥ ajaghnuṣyoḥ ajaghnuṣīṇām
Locativeajaghnuṣyām ajaghnuṣyoḥ ajaghnuṣīṣu

Compound ajaghnuṣi - ajaghnuṣī -

Adverb -ajaghnuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria