Declension table of ?ajagāva

Deva

NeuterSingularDualPlural
Nominativeajagāvam ajagāve ajagāvāni
Vocativeajagāva ajagāve ajagāvāni
Accusativeajagāvam ajagāve ajagāvāni
Instrumentalajagāvena ajagāvābhyām ajagāvaiḥ
Dativeajagāvāya ajagāvābhyām ajagāvebhyaḥ
Ablativeajagāvāt ajagāvābhyām ajagāvebhyaḥ
Genitiveajagāvasya ajagāvayoḥ ajagāvānām
Locativeajagāve ajagāvayoḥ ajagāveṣu

Compound ajagāva -

Adverb -ajagāvam -ajagāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria