Declension table of ?ajadevatā

Deva

FeminineSingularDualPlural
Nominativeajadevatā ajadevate ajadevatāḥ
Vocativeajadevate ajadevate ajadevatāḥ
Accusativeajadevatām ajadevate ajadevatāḥ
Instrumentalajadevatayā ajadevatābhyām ajadevatābhiḥ
Dativeajadevatāyai ajadevatābhyām ajadevatābhyaḥ
Ablativeajadevatāyāḥ ajadevatābhyām ajadevatābhyaḥ
Genitiveajadevatāyāḥ ajadevatayoḥ ajadevatānām
Locativeajadevatāyām ajadevatayoḥ ajadevatāsu

Adverb -ajadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria