Declension table of ?ajadaṇḍī

Deva

FeminineSingularDualPlural
Nominativeajadaṇḍī ajadaṇḍyau ajadaṇḍyaḥ
Vocativeajadaṇḍi ajadaṇḍyau ajadaṇḍyaḥ
Accusativeajadaṇḍīm ajadaṇḍyau ajadaṇḍīḥ
Instrumentalajadaṇḍyā ajadaṇḍībhyām ajadaṇḍībhiḥ
Dativeajadaṇḍyai ajadaṇḍībhyām ajadaṇḍībhyaḥ
Ablativeajadaṇḍyāḥ ajadaṇḍībhyām ajadaṇḍībhyaḥ
Genitiveajadaṇḍyāḥ ajadaṇḍyoḥ ajadaṇḍīnām
Locativeajadaṇḍyām ajadaṇḍyoḥ ajadaṇḍīṣu

Compound ajadaṇḍi - ajadaṇḍī -

Adverb -ajadaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria