Declension table of ?ajāyamāna

Deva

MasculineSingularDualPlural
Nominativeajāyamānaḥ ajāyamānau ajāyamānāḥ
Vocativeajāyamāna ajāyamānau ajāyamānāḥ
Accusativeajāyamānam ajāyamānau ajāyamānān
Instrumentalajāyamānena ajāyamānābhyām ajāyamānaiḥ ajāyamānebhiḥ
Dativeajāyamānāya ajāyamānābhyām ajāyamānebhyaḥ
Ablativeajāyamānāt ajāyamānābhyām ajāyamānebhyaḥ
Genitiveajāyamānasya ajāyamānayoḥ ajāyamānānām
Locativeajāyamāne ajāyamānayoḥ ajāyamāneṣu

Compound ajāyamāna -

Adverb -ajāyamānam -ajāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria