Declension table of ?ajātva

Deva

NeuterSingularDualPlural
Nominativeajātvam ajātve ajātvāni
Vocativeajātva ajātve ajātvāni
Accusativeajātvam ajātve ajātvāni
Instrumentalajātvena ajātvābhyām ajātvaiḥ
Dativeajātvāya ajātvābhyām ajātvebhyaḥ
Ablativeajātvāt ajātvābhyām ajātvebhyaḥ
Genitiveajātvasya ajātvayoḥ ajātvānām
Locativeajātve ajātvayoḥ ajātveṣu

Compound ajātva -

Adverb -ajātvam -ajātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria