Declension table of ajātavyavahāra

Deva

MasculineSingularDualPlural
Nominativeajātavyavahāraḥ ajātavyavahārau ajātavyavahārāḥ
Vocativeajātavyavahāra ajātavyavahārau ajātavyavahārāḥ
Accusativeajātavyavahāram ajātavyavahārau ajātavyavahārān
Instrumentalajātavyavahāreṇa ajātavyavahārābhyām ajātavyavahāraiḥ ajātavyavahārebhiḥ
Dativeajātavyavahārāya ajātavyavahārābhyām ajātavyavahārebhyaḥ
Ablativeajātavyavahārāt ajātavyavahārābhyām ajātavyavahārebhyaḥ
Genitiveajātavyavahārasya ajātavyavahārayoḥ ajātavyavahārāṇām
Locativeajātavyavahāre ajātavyavahārayoḥ ajātavyavahāreṣu

Compound ajātavyavahāra -

Adverb -ajātavyavahāram -ajātavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria