Declension table of ?ajātapakṣa

Deva

NeuterSingularDualPlural
Nominativeajātapakṣam ajātapakṣe ajātapakṣāṇi
Vocativeajātapakṣa ajātapakṣe ajātapakṣāṇi
Accusativeajātapakṣam ajātapakṣe ajātapakṣāṇi
Instrumentalajātapakṣeṇa ajātapakṣābhyām ajātapakṣaiḥ
Dativeajātapakṣāya ajātapakṣābhyām ajātapakṣebhyaḥ
Ablativeajātapakṣāt ajātapakṣābhyām ajātapakṣebhyaḥ
Genitiveajātapakṣasya ajātapakṣayoḥ ajātapakṣāṇām
Locativeajātapakṣe ajātapakṣayoḥ ajātapakṣeṣu

Compound ajātapakṣa -

Adverb -ajātapakṣam -ajātapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria