Declension table of ?ajātapakṣa

Deva

MasculineSingularDualPlural
Nominativeajātapakṣaḥ ajātapakṣau ajātapakṣāḥ
Vocativeajātapakṣa ajātapakṣau ajātapakṣāḥ
Accusativeajātapakṣam ajātapakṣau ajātapakṣān
Instrumentalajātapakṣeṇa ajātapakṣābhyām ajātapakṣaiḥ ajātapakṣebhiḥ
Dativeajātapakṣāya ajātapakṣābhyām ajātapakṣebhyaḥ
Ablativeajātapakṣāt ajātapakṣābhyām ajātapakṣebhyaḥ
Genitiveajātapakṣasya ajātapakṣayoḥ ajātapakṣāṇām
Locativeajātapakṣe ajātapakṣayoḥ ajātapakṣeṣu

Compound ajātapakṣa -

Adverb -ajātapakṣam -ajātapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria