Declension table of ?ajātaloman

Deva

NeuterSingularDualPlural
Nominativeajātaloma ajātalomnī ajātalomāni
Vocativeajātaloman ajātaloma ajātalomnī ajātalomāni
Accusativeajātaloma ajātalomnī ajātalomāni
Instrumentalajātalomnā ajātalomabhyām ajātalomabhiḥ
Dativeajātalomne ajātalomabhyām ajātalomabhyaḥ
Ablativeajātalomnaḥ ajātalomabhyām ajātalomabhyaḥ
Genitiveajātalomnaḥ ajātalomnoḥ ajātalomnām
Locativeajātalomni ajātalomani ajātalomnoḥ ajātalomasu

Compound ajātaloma -

Adverb -ajātaloma -ajātalomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria