Declension table of ?ajātānuśaya

Deva

NeuterSingularDualPlural
Nominativeajātānuśayam ajātānuśaye ajātānuśayāni
Vocativeajātānuśaya ajātānuśaye ajātānuśayāni
Accusativeajātānuśayam ajātānuśaye ajātānuśayāni
Instrumentalajātānuśayena ajātānuśayābhyām ajātānuśayaiḥ
Dativeajātānuśayāya ajātānuśayābhyām ajātānuśayebhyaḥ
Ablativeajātānuśayāt ajātānuśayābhyām ajātānuśayebhyaḥ
Genitiveajātānuśayasya ajātānuśayayoḥ ajātānuśayānām
Locativeajātānuśaye ajātānuśayayoḥ ajātānuśayeṣu

Compound ajātānuśaya -

Adverb -ajātānuśayam -ajātānuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria