Declension table of ajāta

Deva

NeuterSingularDualPlural
Nominativeajātam ajāte ajātāni
Vocativeajāta ajāte ajātāni
Accusativeajātam ajāte ajātāni
Instrumentalajātena ajātābhyām ajātaiḥ
Dativeajātāya ajātābhyām ajātebhyaḥ
Ablativeajātāt ajātābhyām ajātebhyaḥ
Genitiveajātasya ajātayoḥ ajātānām
Locativeajāte ajātayoḥ ajāteṣu

Compound ajāta -

Adverb -ajātam -ajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria