Declension table of ?ajāmitva

Deva

NeuterSingularDualPlural
Nominativeajāmitvam ajāmitve ajāmitvāni
Vocativeajāmitva ajāmitve ajāmitvāni
Accusativeajāmitvam ajāmitve ajāmitvāni
Instrumentalajāmitvena ajāmitvābhyām ajāmitvaiḥ
Dativeajāmitvāya ajāmitvābhyām ajāmitvebhyaḥ
Ablativeajāmitvāt ajāmitvābhyām ajāmitvebhyaḥ
Genitiveajāmitvasya ajāmitvayoḥ ajāmitvānām
Locativeajāmitve ajāmitvayoḥ ajāmitveṣu

Compound ajāmitva -

Adverb -ajāmitvam -ajāmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria