Declension table of ?ajākṛpāṇīyā

Deva

FeminineSingularDualPlural
Nominativeajākṛpāṇīyā ajākṛpāṇīye ajākṛpāṇīyāḥ
Vocativeajākṛpāṇīye ajākṛpāṇīye ajākṛpāṇīyāḥ
Accusativeajākṛpāṇīyām ajākṛpāṇīye ajākṛpāṇīyāḥ
Instrumentalajākṛpāṇīyayā ajākṛpāṇīyābhyām ajākṛpāṇīyābhiḥ
Dativeajākṛpāṇīyāyai ajākṛpāṇīyābhyām ajākṛpāṇīyābhyaḥ
Ablativeajākṛpāṇīyāyāḥ ajākṛpāṇīyābhyām ajākṛpāṇīyābhyaḥ
Genitiveajākṛpāṇīyāyāḥ ajākṛpāṇīyayoḥ ajākṛpāṇīyānām
Locativeajākṛpāṇīyāyām ajākṛpāṇīyayoḥ ajākṛpāṇīyāsu

Adverb -ajākṛpāṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria