Declension table of ?ajākṛpāṇīya

Deva

NeuterSingularDualPlural
Nominativeajākṛpāṇīyam ajākṛpāṇīye ajākṛpāṇīyāni
Vocativeajākṛpāṇīya ajākṛpāṇīye ajākṛpāṇīyāni
Accusativeajākṛpāṇīyam ajākṛpāṇīye ajākṛpāṇīyāni
Instrumentalajākṛpāṇīyena ajākṛpāṇīyābhyām ajākṛpāṇīyaiḥ
Dativeajākṛpāṇīyāya ajākṛpāṇīyābhyām ajākṛpāṇīyebhyaḥ
Ablativeajākṛpāṇīyāt ajākṛpāṇīyābhyām ajākṛpāṇīyebhyaḥ
Genitiveajākṛpāṇīyasya ajākṛpāṇīyayoḥ ajākṛpāṇīyānām
Locativeajākṛpāṇīye ajākṛpāṇīyayoḥ ajākṛpāṇīyeṣu

Compound ajākṛpāṇīya -

Adverb -ajākṛpāṇīyam -ajākṛpāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria