Declension table of ?ajāgala

Deva

MasculineSingularDualPlural
Nominativeajāgalaḥ ajāgalau ajāgalāḥ
Vocativeajāgala ajāgalau ajāgalāḥ
Accusativeajāgalam ajāgalau ajāgalān
Instrumentalajāgalena ajāgalābhyām ajāgalaiḥ ajāgalebhiḥ
Dativeajāgalāya ajāgalābhyām ajāgalebhyaḥ
Ablativeajāgalāt ajāgalābhyām ajāgalebhyaḥ
Genitiveajāgalasya ajāgalayoḥ ajāgalānām
Locativeajāgale ajāgalayoḥ ajāgaleṣu

Compound ajāgala -

Adverb -ajāgalam -ajāgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria