Declension table of ?ajāda

Deva

MasculineSingularDualPlural
Nominativeajādaḥ ajādau ajādāḥ
Vocativeajāda ajādau ajādāḥ
Accusativeajādam ajādau ajādān
Instrumentalajādena ajādābhyām ajādaiḥ ajādebhiḥ
Dativeajādāya ajādābhyām ajādebhyaḥ
Ablativeajādāt ajādābhyām ajādebhyaḥ
Genitiveajādasya ajādayoḥ ajādānām
Locativeajāde ajādayoḥ ajādeṣu

Compound ajāda -

Adverb -ajādam -ajādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria