Declension table of ?aiśvaryavatā

Deva

FeminineSingularDualPlural
Nominativeaiśvaryavatā aiśvaryavate aiśvaryavatāḥ
Vocativeaiśvaryavate aiśvaryavate aiśvaryavatāḥ
Accusativeaiśvaryavatām aiśvaryavate aiśvaryavatāḥ
Instrumentalaiśvaryavatayā aiśvaryavatābhyām aiśvaryavatābhiḥ
Dativeaiśvaryavatāyai aiśvaryavatābhyām aiśvaryavatābhyaḥ
Ablativeaiśvaryavatāyāḥ aiśvaryavatābhyām aiśvaryavatābhyaḥ
Genitiveaiśvaryavatāyāḥ aiśvaryavatayoḥ aiśvaryavatānām
Locativeaiśvaryavatāyām aiśvaryavatayoḥ aiśvaryavatāsu

Adverb -aiśvaryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria