Declension table of ?aiśvaryavat

Deva

NeuterSingularDualPlural
Nominativeaiśvaryavat aiśvaryavantī aiśvaryavatī aiśvaryavanti
Vocativeaiśvaryavat aiśvaryavantī aiśvaryavatī aiśvaryavanti
Accusativeaiśvaryavat aiśvaryavantī aiśvaryavatī aiśvaryavanti
Instrumentalaiśvaryavatā aiśvaryavadbhyām aiśvaryavadbhiḥ
Dativeaiśvaryavate aiśvaryavadbhyām aiśvaryavadbhyaḥ
Ablativeaiśvaryavataḥ aiśvaryavadbhyām aiśvaryavadbhyaḥ
Genitiveaiśvaryavataḥ aiśvaryavatoḥ aiśvaryavatām
Locativeaiśvaryavati aiśvaryavatoḥ aiśvaryavatsu

Adverb -aiśvaryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria