Declension table of ?aiśvaryavat

Deva

MasculineSingularDualPlural
Nominativeaiśvaryavān aiśvaryavantau aiśvaryavantaḥ
Vocativeaiśvaryavan aiśvaryavantau aiśvaryavantaḥ
Accusativeaiśvaryavantam aiśvaryavantau aiśvaryavataḥ
Instrumentalaiśvaryavatā aiśvaryavadbhyām aiśvaryavadbhiḥ
Dativeaiśvaryavate aiśvaryavadbhyām aiśvaryavadbhyaḥ
Ablativeaiśvaryavataḥ aiśvaryavadbhyām aiśvaryavadbhyaḥ
Genitiveaiśvaryavataḥ aiśvaryavatoḥ aiśvaryavatām
Locativeaiśvaryavati aiśvaryavatoḥ aiśvaryavatsu

Compound aiśvaryavat -

Adverb -aiśvaryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria