Declension table of ?aiśvaryakādambinī

Deva

FeminineSingularDualPlural
Nominativeaiśvaryakādambinī aiśvaryakādambinyau aiśvaryakādambinyaḥ
Vocativeaiśvaryakādambini aiśvaryakādambinyau aiśvaryakādambinyaḥ
Accusativeaiśvaryakādambinīm aiśvaryakādambinyau aiśvaryakādambinīḥ
Instrumentalaiśvaryakādambinyā aiśvaryakādambinībhyām aiśvaryakādambinībhiḥ
Dativeaiśvaryakādambinyai aiśvaryakādambinībhyām aiśvaryakādambinībhyaḥ
Ablativeaiśvaryakādambinyāḥ aiśvaryakādambinībhyām aiśvaryakādambinībhyaḥ
Genitiveaiśvaryakādambinyāḥ aiśvaryakādambinyoḥ aiśvaryakādambinīnām
Locativeaiśvaryakādambinyām aiśvaryakādambinyoḥ aiśvaryakādambinīṣu

Compound aiśvaryakādambini - aiśvaryakādambinī -

Adverb -aiśvaryakādambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria