Declension table of ?aiśvarakāraṇika

Deva

MasculineSingularDualPlural
Nominativeaiśvarakāraṇikaḥ aiśvarakāraṇikau aiśvarakāraṇikāḥ
Vocativeaiśvarakāraṇika aiśvarakāraṇikau aiśvarakāraṇikāḥ
Accusativeaiśvarakāraṇikam aiśvarakāraṇikau aiśvarakāraṇikān
Instrumentalaiśvarakāraṇikena aiśvarakāraṇikābhyām aiśvarakāraṇikaiḥ aiśvarakāraṇikebhiḥ
Dativeaiśvarakāraṇikāya aiśvarakāraṇikābhyām aiśvarakāraṇikebhyaḥ
Ablativeaiśvarakāraṇikāt aiśvarakāraṇikābhyām aiśvarakāraṇikebhyaḥ
Genitiveaiśvarakāraṇikasya aiśvarakāraṇikayoḥ aiśvarakāraṇikānām
Locativeaiśvarakāraṇike aiśvarakāraṇikayoḥ aiśvarakāraṇikeṣu

Compound aiśvarakāraṇika -

Adverb -aiśvarakāraṇikam -aiśvarakāraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria