Declension table of ?aiśi

Deva

MasculineSingularDualPlural
Nominativeaiśiḥ aiśī aiśayaḥ
Vocativeaiśe aiśī aiśayaḥ
Accusativeaiśim aiśī aiśīn
Instrumentalaiśinā aiśibhyām aiśibhiḥ
Dativeaiśaye aiśibhyām aiśibhyaḥ
Ablativeaiśeḥ aiśibhyām aiśibhyaḥ
Genitiveaiśeḥ aiśyoḥ aiśīnām
Locativeaiśau aiśyoḥ aiśiṣu

Compound aiśi -

Adverb -aiśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria