Declension table of ?aiyatya

Deva

NeuterSingularDualPlural
Nominativeaiyatyam aiyatye aiyatyāni
Vocativeaiyatya aiyatye aiyatyāni
Accusativeaiyatyam aiyatye aiyatyāni
Instrumentalaiyatyena aiyatyābhyām aiyatyaiḥ
Dativeaiyatyāya aiyatyābhyām aiyatyebhyaḥ
Ablativeaiyatyāt aiyatyābhyām aiyatyebhyaḥ
Genitiveaiyatyasya aiyatyayoḥ aiyatyānām
Locativeaiyatye aiyatyayoḥ aiyatyeṣu

Compound aiyatya -

Adverb -aiyatyam -aiyatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria